SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२.६ पाणिनिसूत्रव्याख्या ७८२ । उपपदमति ( २. २.१९ ) उपपदं सुबन्तं समर्थेन नित्यं समस्यते । कुम्भं करोतीति कुम्भकारः । भट्टिकाव्ये – VI. 88. स शत्रुला मन्वानो राघवौ मलयं गिरिम् । जगाम सुपरीवारो व्योममायमिवोत्थितम् || 805 || शत्रुन् लुनीत इति शत्रुलादौ । कर्मण्यण । व्योम भाकाश मिमीत इति व्योममायः । तम् । भट्टिकाव्ये – VI. 89. शर्मदं मारुतिं दूतं विषमस्थः कपिद्वियम् । शोकापनुदमव्ययं प्रायुङ्क्त कपिकुञ्जरः ॥ 806 | विषमे तिष्ठतीति विषमस्यः । कप्रत्ययः । शर्म ददातीति शर्मदस्तम् । कः । शोकमपनुदतीति शोकापनुदस्तम् । कः । द्वाभ्यां पिवतीति द्विपः तम् । कः । भट्टिकाव्ये - VI. 91. सुरापैरिव चूर्णद्भिः शाखिभिः पवनाहतैः । ऋश्यमूकमगाद्भृङ्गैः प्रगीतं सामगैरिव 807 ॥ सुरां पिबन्तीति सुरापा: । सामानि गायन्तीति सामगाः । उभयत्र टक् । भट्टिकाव्ये - VI. 92. तं मनोरमागम्य गिरिं वर्महरौ कपिः । वीरौ सुखाहरोऽक्षुर्भिक्षा विग्रहः ॥ 88 ॥ भिक्षामर्हतीति भिक्षार्हः । अच् । मनो हरतीति मनोहरः । अच् । हरत इति वर्महरौ । कवचधः रेणवयस्कौ । अच् । सुखमाहर्तुं शीलमस्यास्तीति सुखाहरः । भट्टिकाव्ये - VI. 93. बलिनावीन्द्र युवां स्तम्बेरमाविव । आचक्षाथामिथः कस्माच्छङ्करेणापि दुर्गमम् ॥ 809 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy