SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्यारूमा अस्मिन्नेव अन्थे श्लो० 281. अविगतो मूर्षानमधिर्वा गतः । अत्या दय इति समास इति नलिनाथ : अधिगतः प्राह मूर्चा येनेति जयमाला ! २२५ अधि-I.11. निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभासदः । समासदत्सादिवदैत्यसंपदः पदं महेन्द्रालयचारु चक्रिणः || 798 || अतीन्द्रियज्ञाननिधिः । अघुवंशे - III. 41. तदङ्गनिष्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् | अतीन्द्रियेष्वप्युपपन्नदर्शनो भूय भावेषु दिलीपनन्दनः || 799 || 5 9 अतीन्द्रियेषु । मत्यादय इति समासः # द्विगुप्राप्तापन (वा. 1545. सू. 812 ) इत्यादिना परवल्लिङ्गताप्रतिषेषा द्विशेष्यनिन्नत्यम् । मेघसंदेशे -- I. 48. तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्वपयतु भवान्व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर्नवशशिभृता वासवीनां चमूना मत्यादित्य हुतवहमुखे संभृतं वद्धि तेजः ॥ 300 || अतिकान्तमादित्यमत्यादित्यम् । नैषधे - III. 34. संज्ञाप्य नः स्वध्वजभृत्यवर्गान् दैत्यारिरत्यन्जनलास्यनुत्यै । तत्संकुचन्नाभिसरोजपीतात् धातुर्विज्जं रमते रमायाम् ॥ 801 ॥ व्यतिक्रान्तमब्जमत्यब्जम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy