SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या . : षडर्षाणि भूतः पड़र्षः। 'तद्धितार्थ (सू. 728 ) इति समासः । " तमधीष्ट' (सू. 1744) इत्यधिकारे 'चितवति नित्यम्' (1756) इति सद्धितस्य लुक् । . रघुवंशे-VIII. 78. अथ तेन दशाहतः परे ___ गुणशेषामुपदिश्य सुन्दरीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ 742 || दशानामहां समाहारो दशाहः । तद्धितार्थि' (सू. 728) इत्यादिना समासः । समाहारस्य एकत्वादेकवचनम् । 'राजाह ! (सू. 788) इत्यादिना टच । 'रात्राहाहा' (सू 814) इति पुंस्त्वम् । ततस्तसिल । . . . अस्मिन्नेव ग्रन्थे श्लोक 431. त्रयाणामहां समहार: त्र्यहः । पूर्ववत्समासः । एकवचनं, टच, पुंस्त्वम् । वा० । द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमालवचनम् । ( 1287.) ७२९ । गोरतद्धितलुकि । (५. ४. ९२) गोऽन्तात्तत्पुरुषाच् स्यात् समासान्तः न तद्धिनलुकि । माधे-XVI. 12. विकचोत्पलचारुलोचन स्तव चैधन घटामुपेयुषः । यदुपुङ्गवबन्धुसौहृदा त्वयि पाता ससुरो न वासवः ।। 743 ।। पुमान् गौरिव पुङ्गवः । उपमितसमासः । अनेन सूत्रेण टच । माघे-II. 68. .. निशम्य ताः शेषगवीरभिधातुमधोक्षजः । शिष्याय बृहतां पत्युः प्रस्तावमदिशद्दशा ।। 744 || शेषस्य गा वाचः शेषगवी: । ट्च् । टित्वात्नियां दी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy