SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तत्पुरुषसमासप्रकरणम् १९७ माधे-XI 6. क्षणायितविबुद्धा, अरुयन्तः प्रयोगा नुदधिमहति राज्ये काव्यवदुर्विगाहे । गहनमपररात्रप्राप्तबुद्धिपसादाः __कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ 722 ॥ अपरः रात्रेरपररानाः । एकदेशिसमासः । 'अहसवैकदेश' (सू. 787) इत्यादिना समासान्तोऽन् । ' रानाहाहाः मुसि ' (सू. 814) इति चुस्त्वम् । अस्मिन्नेव ग्रन्थे श्लो० 99. पश्चिमरात्रिगोचरात् पश्चिमश्वास गत्रिश्चेति विशेषणसमासः । न तु पश्चिमं रालेरित्येकदेशिसमासः । अस्मिन्सूत्रे पश्चिमशब्दाग्रहणात । अत एक 'अहः तकदेश' (रु. 787 ) इत्यादिना न समासान्नोऽले । तस्यापि पूर्वापरादिसूत्रोक्तसमासविषयत्वात् । चम्पूभारते-IL. 56. निशि जातु निकेतवेदिकायां निकटे सुप्तिसुखं निषेव्य पार्थान् । पथिकोऽपररात्र जागरूकः . प्रवभाषे गिरमीदृशीं प्रसङ्गात् ।। 728 ॥ अपरः रात्रेरपररात्रः। माघे—LX. 10. अनुरागवन्तमपि लोचनयो दघतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवसु वियदाल्यादपरदिग्गणिका ।। 724 || अपरा च सा दिक्वेति समासः । ७१३ । अर्ध नपुंसकम् । (२. २. २) समांशवाच्यर्धशब्दो नित्यं क्लीवे । स प्राग्वत् । अर्ध पिप्पल्या अवपिप्पलि । क्लीवे किम् । ग्रामाधः । द्रव्यैक्य एव । अर्ध पिप्पलीनाम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy