SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पाणिनिमूत्रव्याख्या ७११ । नित्य क्रीडाजीविकयोः (२. २. १७) एतवे रथयोरकेन नित्य षष्ठी समस्यते । उद्दालकपुष्पमनिका । क्रीडाविशेषस्थ्य संज्ञा । ' संज्ञायाम् । (सू. 3286) इति भावे ण्वुल ! भट्टिकाव्ये--VII. 76. प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान् । धिक सालभाञ्छिकाप्रख्यान् विषयान्कल्पनारुचीन ॥ 719॥ सालमजिका क्रीडाविशेषः । ७१२ । पूर्वापरायरोत्तरमेकदेशिनकाधिकरयों (२. २, २) अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्या विशिष्टश्चेदक्यवी । षष्ठीलमासायबादः । पूर्वः कायस्य पूर्वकायः । अपरकायः । सर्वोऽप्येकदेशोऽहा समन्यते । मध्याहः । सायाहः । भट्टिकाव्ये-IX. 95. उपास्थिषत संप्रीताः पूर्वाह्ने रोषवाहणम् । राक्षसाः कपिमादाय पति रुधिरपाक्षिणाम् ।। 720 ॥ पूर्वोऽहः पूर्वाह्नः । एकदेशिसमासः । 'राजाहःसखिभ्यष्टच' (सू. 788) अहोऽह एतेभ्य' (सू. 790) इत्यहादेशः ।' अहोऽदन्दात् ' (सु. 791) इति णत्वम् । माघ-IX. 4. अपराह्नशीतलतरेण शनै.. रनिलेन लोलितलताङ्गलये। निलयाय शाखिन इवाहयते ... ददुराकुलाः खगकुलानि गिरः ॥ 721 ॥ अपरोऽहः अपराह्नः । पूर्ववत् एकदोशिसमासः, टच, अह्रादेशः, णत्वम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy