SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८४ पाणिनिसूनव्याख्या भाषविकलम् । वाचा कलहो वाकालहः । आचारनिपुणः । गुडमिश्रः । आचारलक्ष्यः । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । गुडसंमिश्रा धानाः । वा अवरस्योपसख्यानम् । (1256.) मासेनावरः मासाबरः । भट्टिकाव्ये-III. 37. शीघ्रायमाणैः ककुभोऽश्नुवान जनरपन्थानमुपेत्य सृप्तैः । शोकादभूरैरपि भूश्वकासां __ चकार नागेन्द्ररथाश्वमित्रः ॥ 690 | नागेन्द्ररथाश्वेन मित्रैर्नागेन्द्ररथाश्वमित्रैः । तृतीयासमासः । ६९४ । कर्तृकरणे कृता बहुलम् । (२. १. ३२) कतरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा लातो हरित्रातः । नभिन्नो नखभिन्नः। अस्मिन्नेव अन्थे लो0 610. बाटीर्वत्रग्राहिमिः फर्तृभिः व्याहतः , कृदन्तः । थाष्टीकव्याहतः। अमिन्नेव अन्ये लो० 545. जोन मता जनमता। माघ--X. 90. योषितामतितरां नखलून गातमुज्वलतया न खलूनम् । . क्षोभमाशु हृदयं नयदूनां . रागवृद्धिमकरोन्न यहनाम् ।। 691 ॥ नखैः करणैर्लन नखलूनम् । ६९५ । कृत्यैरधिकार्थवचने (२. १. ३३) स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनम् । तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वासच्छेद्य तृणम् । काकपेया नदी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy