SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रन्याल्या भाधे--- II. 75. विशेषविदुषः शास्त्र यतबोबाह्यते पुरः । हेतुः परिचयस्थैर्य वक्तुर्गुणनिकैद सा ।। 688 ।। विशेषं विद्वान् तस्य विशेषविदुषः । गन्यादिपाठाद् द्वितीयासमासः ! नैषधे-IV. 100. इति कियद्वचसैव भृशं प्रिया वरपिपासु तदाननमाशु तत् । अजनि पांसुलम प्रियवाग्ज्वलन् मदनशोषणबागहतेरिख ।। 684॥ प्रियस्य नलम्याधरमोष्ठं पिपासु पातुमिच्छु । द्वितीयासमासः । अस्मिन्नव ग्रन्थे श्लो० 228. पापमनु पापानु । द्वितीयेति योगविभागाल्ममासः । ६८८ ६ खट्टा क्षेपे । (२. १. २६) अस्मिन्नेव ग्रन्थे श्लो० 543. खटामारूढः खटारूढः । परतल्पगतः । शेपे कान्तेन द्वितीयासमासः। ६८९ । सामि । (२. १. २७) सामिकृतम् । रघुवंशे-XIX, 16. तस्य सावरणदृष्टसन्धयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभामिरुपसृस्य चक्रिरे सामिभुक्तविषयास्समागमाः ॥ 685|| माधे--XIII. 31. अभिवीक्ष्य सामिकृतमण्डनं यती: कररुद्धनीविगलदंशुकाः स्त्रियः । दधिरेऽघिमित्ति पटहप्रतिखनः स्फुटमट्टहासमिव सौधपतयः ।। 686 It ६९१ । अत्यन्तसंयोगे च । (२. १. २९)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy