SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ नभर । amsw.wmes ६८४ । तत्पुरुषः । (२. ६. २२) अधिकारोऽयम् । प्रान्बहुव्रीहे। ६८५ । द्विगुश्च । (२. १. २३) " द्विगुरपि तत्पुरुषसंज्ञः स्यात् । ६८६ । द्वितीया श्रितानीतपतितयतात्यस्तगासापनैः । ( २. १. २४) द्वितीयान्तं श्रिता दिशिः सुबन्तैः सह वा समस्यते । स तत्पुरुषः । कृष्ण श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः । वाः । गम्यादीनामुपसंख्यानन् । ( 1247.) ग्राम गामी वामगामी । अन्न दुभुः अन्नबुभुक्षुः। 'भविष्यति गम्यादयः । (सू. 3171) गन्यादि:----३.१२. मधुपिपासुप्रभृती . गम्यादिपाठात्समाम इनि वामनः । भट्टिकाव्ये--V. 58. श्रुत्वा विस्फूजथुप्रख्यं निनाद परिदेविनी । मत्वा कष्टश्रितं रामं सौमित्रिं गन्तुमैजित् ।। 681 || कष्टं श्रितं कष्टश्रितम् । द्वितीयासमासः । किरातार्जुनीये----XI. 2. मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः । दापीयसा वयोऽतीतः परिक्लान्तः किलाध्वना ।। 682 ॥ वयो यौवनादिकमतीतो वृद्धः । द्वितीयासमासः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy