SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ अव्ययीभावसमासपकरणम् अस्मिन्नेव अन्थे लो० 631 | अक्षयोः समीपं समक्षम् । समीपार्थेऽमधीभावः । समासान्तष्टच । माधे-~-III. 82. तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतो. बलानुजबलस्य पुरः सततं धृतश्रिय श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ।। 677 || पथि पथि प्रतिपथम् । वीप्सायामव्ययीभावः । शरत्प्रभृतित्वात्समासान्तएच । ६७८ । अनश्च । (५. ४.१०८) अन्नन्तादव्ययीभावाट्टच् स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 647. सह राज्ञा सराजम् । योगपद्येऽव्ययीभावः । समासान्तष्टच । ' नस्तद्धिते । (सू. 679 ) इति टिलोपः। अस्मिन्नेव अन्य क्षे० 832. अध्वनि अध्यध्वम् । विभक्तय वीमा ! अध्वन्शब्दस्यानन्तत्वासनासाटन् : पूर्वबहलोपः । | ফাল অঞ্জ 441, ওনলি ত্যালয়ে বিজয়নসইভ: । मात्मन्नित्यन्नन्तात्समासान्तष्टच् । टिलोएः । अस्मिन्नेव अन्य को 665. प्रतियुवं युवान प्रति । " लक्षणेत्थंभूताख्यान ' (सू. 552) इत्यादिना प्रतेः कर्मप्रवचनीयत्वम् । 'कर्मप्रवचनीययुक्ते द्वितीया' (सू. 548 ) इति द्वितीया । ' लक्षणेनाभिप्रती आमिमुख्यो (सू. 668) इत्यव्ययीभादः । युवशब्दसाय-तत्वात्समाशान्तष्टच् । 'नतद्धिते' (वृ. 679) इति टिलोपः । ____ अस्मिन्नेव पन्थे श्लो० 672. अहन्यहनि प्रत्यहम् । 'अव्यय विभक्ती' (सु. 652 ) त्यादिना वीप्सायामव्ययीभावः । ' अनश्च' (सू. 678 ) इति समासान्तष्टच । टिलोपः । अस्मिन्नेव मन्थे श्लो0 143. सासीम प्रामसीमातु । विभक्तवर्थेऽव्ययीभावः । समासान्तविधेरनित्यत्वात्सप्पासान्तष्टच न भवति । केचित 'अप्यन्येषां कठिनवपुषां
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy