SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या न्यथाविवातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ।। 658 ।। अभिदेवकीसुतम् इत्यव्ययीभावः । असमासपक्षे 'कर्मप्रवचनीययुक्ते द्वितीया । (सू. 548) इति द्वितीया । देवकीस्तुतमभि । इति पदद्वयम् ।। अमिन्नेव अन्थे श्लो० 562. अभिचैद्यम् । अव्ययीभावसमासः ३ चैवममि इत्यसमासो वा। अस्मिन्नेव ग्रन्थे श्लो० 60. अभिनभः । अव्ययीभावसमासः । नमोऽमि इत्यसमासो वा। माघे -VIII. 1. मायालादलघुतरस्तनैः स्तनद्भिः श्रान्तानामविकचलोचनारविन्दैः । अभ्यम्भः कथमपि योषितां समूहै स्तैरु/निहितचलत्पदं प्रचेले ॥ 659॥ अस्यम्भः । अव्ययीभावसमासः । अम्भोऽभि इत्यसमासो वा । माघे-XIII. 45. निजसौरभनमितभंगपक्षति व्यजनानिलक्षपितधर्मवारिणा । अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत !! 660 ।। अभिशौरि । शौरेरभिमुखम् । अव्ययीभावसमासः । माधे--XV. 28. . अभिशत्रु संयति कदाचि दविहितपराक्रमोऽपि यत् । व्योनि कथमपि चकर्थ पद व्यपदिश्यसे जगति विक्रमीत्यतः ॥ 661 ॥ अभिशनु शत्रुममि । अव्ययीभावसमासः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy