SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ रघुवंशे - I. 91. इत्या प्रसादादस्यास्त्वं परिचर्या भव । अविन्नमस्तु ते स्थेयाः पितेव धुरिपुत्रिणाम् || 8551 प्रसादात्प्रसादपर्यन्तम् । वैभाषिकत्वान्न समासः । माघे -- XVIII 17. अव्ययीभावसमासप्रकरणम् आधावन्तः संमुखं घारितानामन्येरन्ये तीक्ष्ण कौक्षेयाणाम् । वक्षः पीठैरा त्सरोरात्मनैव क्रोधेनान्याः प्राविशन् पुष्कराणि ॥| 656 || आ त्सोरानुष्टेः । विकल्पादसमासः ! अस्मिन्नेव ग्रन्थ इलो० 484. आ द्युलोकात् । विकल्पादसमासः । रघुवंशखुबी - I.. 22 सोऽहमाजन्मशुद्धानामा फलोदयकर्मणाम् । आसमुद्र क्षितीशानामानाकरथवर्त्मनाम् || 657 || आ जन्मनः आजन्म | आजन्मे वा । 'नपुंसकादन्यतरस्याम् ' ( सू. 680 ) इति वैकल्पिकष्ट । आ फलोदयात् आफलोदयम् । आ समुदादासमुद्रम् । आ नाकादानाकम् । ६६८, लक्षणेनाभिप्रती आभिमुख्ये । (२.१.१४ ) माघे - I, 18. लक्षणत्थंभूताख्यान ' ( सू. 552 ) अभिरभागे' (सू. 553 ) इत्यत्र प्रतिपर्यनतः अभिः एतेषां मध्ये लक्षणभूतौ अभिप्रती आभिमुख्ये त्येये वा समस्येते । आभ्यमि अमिमभि । प्रत्यभि अभि प्रति । १६९ अथ प्रयत्नोन्नमितानमत्फर्णे घृते कथंचित्फणिनां गणैरघः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy