SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूलव्याच्या शतृ । अस्मिन्नेव ग्रन्थे श्लो० 8. वृषस्यन्ती-- डीम् । विदेः शतुर्वसुः । नैषधे--II. 20. चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि सा विभर्ति यान् । पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ।। 18 ! विदुषी-डी । वयसि दन्तस्य दतृ । रघुवंशे-VI. 87. तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् । __निधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदती सुनन्दा ॥ 14 ॥ सुदती~-डीम् । भट्टिकाव्ये----VI, 7. सीतां सौमित्रिणा त्यक्तां सधीची त्रस्नुमेकिकाम् । विज्ञायामस्त काकुत्स्थः क्षये क्षेमं सुदुर्लभम् ॥ 16 ।। सध्रीची-डीप् । बस्नुः नुप्रत्ययः उकारान्तो न ङीप् । धिनुण । ऋन्नेभ्यो ङीप् । कुमारसम्भवे-VIII. 76. आईकेसरसुगन्धि ते मुर्ख मत्तरक्तनयनं स्वभावतः । अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि मदः करिष्यति ।। 16 ।। विलासिनी-धिनुण् । उगन्तप्रत्ययान्तस्योकारान्तभिन्नस्यैव डीप् । न तु उप्रत्ययालुच्पत्ययान्तादेरुकारान्तशब्दस्य । आदिना, इष्णुच, विष्णुच । माघ---VIII. 19 भासीना तटभुवि सस्मितेन भर्ना रम्भोरुरवतरितु सरस्यनिच्छुः । धुन्वाना करयुगमीक्षितुं विलासान् शीतालुः सलिलगतेन सिच्यते स्म ॥ 17 ॥ अनिच्छु:-उप्रत्यय उकारान्तः । शीतालु:-आलुच्यत्यय उकारान्तः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy