SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या त्रातुमलमभयदाहसि न स्त्वयि मास्म शासति भवत्पराभवः ।। 524 ॥ तक न विदितं त्वयाज्ञायमानम् । रघुवंशे-II. 16. तां देवतापित्रतिथिक्रियार्था मन्वग्ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धव साक्षाद्विधिनोपपन्ना ॥ 525 ।। सता मतेन सद्भिः संमन्यमानेन । अस्मिन्नव ग्रन्थे श्लो० 479. भवतां विदितसेव भवद्भिायमानमेव । माघे-XV. 46. विहितं मयाद्य सदसीद मपमृषितमच्युताचनम् । यस्म नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ।। 526 ।। यस्यापमृषितमतितिक्षितमसोढमित्यर्थः । मृष तितिक्षायामिति धातोः कर्मणि क्तः । उपसर्गवशाद्विपरीतार्थता । चकाराद्वर्तमानार्थता । षष्ठी । ६२६ । अधिकरणवाचिनश्च । (२. ३. ६७) क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा । 'क्तोऽधि. करणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' (सू. 3087 ) इत्यधिकरणे क्तः । 'अधिकरणवाचिना च' (सू. 707 ) इति क्तेन षष्ठी न समस्यते। नपुमके भाव उपसंख्यानम् इति षष्ठी शेषत्वविवक्षायाम् । भट्टिकाव्ये VII. 105. निकुञ्ज तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम् । मणिरत्नाधिशयितं प्रत्युदैक्षन्त तोयधिम् ॥ 527 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy