SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् १२१ समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम् 11 491 ॥ जगद्व्हां कंसादीनां उज्जासयितुं तान्हन्तुम् । अनधराघवे-II. 38. कल्पान्तकर्कशकृतान्तभयङ्करं मे निप्रप्ततः क्रतुविघातकृताममीषाम् । नीराक्षसां वसुमतीमपि कर्तुमद्य पुण्याहमङ्गलमिदं धनुरादधातु ॥ 492 ।। ऋतुविधातकृताममीषां राक्षसानान् । कर्मणि षष्ठी ! निप्रनतो मे ! भट्टिकाव्ये-~~-VIII. 122. राक्षसानां मयि गते रामः प्रणिहनिष्यति । प्राणानामपणिष्टाय रावणस्त्वामिहानयन् ।। 493 ।। रामो राक्षसानां प्रणिहनिष्यति । संघातविगृहीतविपर्ययग्रहणादिह विपर्यासः । भट्टिकाव्ये-II. 35. धर्मोऽम्ति सत्यं तव राक्षसाय___ मन्यो व्यतिस्ते तु ममापि धर्मः । ब्रह्मद्विषस्ते प्रणिहन्मि येन राजन्यवृत्तिघृतकार्मुकेषु ॥ 494 ।। ब्रह्मद्विषस्ते प्रणिहन्मि । ब्रह्मद्विषं त्वां हन्मीत्यर्थः । माघे-XIV. 82. निग्रहन्तुममरेशविद्विषा___ मर्थितः खयमथ खयंभुवा । सम्प्रति श्रयति पुत्रतामयं कश्यपस्य वसुदेवरूपिणः ॥ 495 ॥ अमरेशविद्विषां निप्रहन्तुम् । चैद्यादीन् हन्तुमित्यर्थः । 16
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy