SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या शाखामृगी तदिह मारय मां शरेण को नाम राम मृगयुदयते मृगीणाम् ।। 480 18 मृमीणां दयते । भट्टिकाव्ये-XV. 63. स चापि रुधिरैर्मत्तः स्वेषामप्यदयिष्ट न । अग्रहोच्चायुरन्येषामरुद्ध च पराक्रमम् ॥ 481 !! भट्टिकाव्ये -- IX. 57. न प्राणिपि दुराचार मायानामीशिषे न च । नेडिघे यदि काकुत्स्थं तमूचे वानरो वचः ।। 482 ।। मायानां नेशिषे न प्रभवसि । मयि माया न प्रभवन्तीत्यर्थः । *भट्टिकाव्ये-XVIIT. 20. ईष्टे धनानां यक्षेन्द्रो यमो दाम्यति राक्षसान् । तनोति वरुणः पाशमिन्दु! दीयतेऽधुना ।। 483 ॥ यक्षेन्द्रो धनानामीष्टे । स्वयमेव धनस्येशो भवति । भट्टिकाव्ये—XVIII. 15. त्वमजानन्निद राजन्नीडिषे स्म स्वविक्रमम् । दातुं नेच्छसि सीतां स्म विषयाणां च नेशिषे ।। 484 18 विषयाणां शब्दादीनां नेशिषे स्म । विषयान्न जितवानसि । नैषधे-III. 79. मनैषधायैव जुहोति तातः किं मां कृशानौ न शरीरशेषाम् । * मुदितपुस्तके न दृश्यते।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy