SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या अनर्घराघवे-III. 45. शाम्भवं चापमारोप्य योऽस्मानानन्दयिष्यति । पूर्णपात्रमिषं तस्मै मैथिली कल्पयिष्यते ॥ 376 !! चम्पूमारते-III. 62. कथं सुभद्राकमनीयतायाः कल्पेत नुत्यै कविरुन्नतोऽपि । चतुर्थमप्याश्रममस्य येन तां साधनीभूय दिदृक्षते स्म !! 377 ॥ कविः नुत्यै कथं कल्पेत पर्याप्तो भवेत् । अलमार्थयोगात् नमःस्वस्ति । (सू. 588) इति चतुर्थी। विश्वगुणादर्शे--283. कल्पन्ते कामरामाम्फुग्दधरसुधागर्वसर्वस्वमोषो धुक्तान्युक्तान्यमीषां रसिकजनमुदे धातृयोपा हि येषाम् । श्लाघावेलासु डोलायितनिजमुकुटाकल्पकल्पद्रुमूनो ड्डाना िध्वानतानाकलनपारेमिलचारुवीणा मेगाना ॥ 378 ।। उक्तानि रसिकजनमुदे कल्पन्ते । रघुवंशे- VIII, 40. नृपतेजन द निम्तमो नुनुदे - तु तथैव संस्थिता । प्रतिक रावधानमायुषः . पति शेषे हि फलाय कल्पते ॥ 379 !! आरोग्याय भवति । • वा० । हितयोगे च । (1461.) .. ' तस्मै हितम् ' ( स. 1665.) इति निर्देशात् सिद्धमिदम् ।...
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy