SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ रघुवंशे- -XII. 69. तस्मै निशाचरैव प्रतिशुश्राव सधवः । काले खलु समारब्धाः फलं बघ्नन्ति नीतयः ॥ 878 ॥ राघवस्तस्मै विभीषणाय निशाचरैधर्थं प्रतिशुश्राव प्रतिज्ञातवान् । रघुवंशे — XV. 4. कारकप्रकरणम् प्रतिशुश्राव काकुत्स्थस्तेभ्यो विन्नप्रतिक्रियाम् । धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥ 874 || काकुत्स्थस्तेभ्यो मुनिभ्यो विघ्नप्रतिक्रियां प्रतिशुश्राव प्रतिजज्ञे । कुमारसम्भवे -- II. 56. वृतं तेनेदमेव प्राङ् मया चास्मै प्रतिश्रुतम् । वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥ 375 प्राक् पूर्वं तेनेदमेव वृतं प्रार्थितं मया चास्मै तारकाय प्रतिश्रुतम् प्रतिज्ञातम् । ५७९ । अनुप्रतिगृणश्च । (१. ४. ४१ ) ८१ आभ्यां गृणातेः कारकं पूर्कयापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 372. गृणन्द्रथोऽनुगृणन्त्यन्ये । मध्यमा गुणद्वयः सद्भयः स्ताव केभ्योऽनुगृणन्ति दित्सासूचकालापैः प्रोत्साहयन्तीत्यर्थः । ५८० | परिक्रयणे सम्प्रदानमन्यतरस्याम् । (१.४. ४४ ) सम्प्रदानं वा स्यात् । शतेन शताय वा परिक्रीतः । अस्मिन्नेव ग्रन्थे श्लो० 804. सम्भोगाय परिक्रीतः सम्भोगेन दासीकृतः ! वा । तादर्थे चतुर्थी वाच्या । ( 1458.) मुक्त हरि भजति । वा० । क्लृपि सम्पद्यमाने च । (1459.) भक्तिर्ज्ञानाय कल्पते । सम्पद्यते जायत इत्यादि । 12
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy