SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरण भट्टिकाव्ये-XVII. 61. ततोऽद्विषुनिरालोके स्वेख्योऽन्येभ्यश्च राक्षसाः । अद्विषन् वानराश्चैव वानरेभ्योऽपि निर्दयाः ।। 365 || भट्टिकाव्ये-XVIII. 9. द्वेष्टि प्रायो गुणेभ्यो यन्न च स्निह्यति कस्यचित् । वैरायते महद्भिश्च शीयते वृद्धिमानपि ।। 866 ।। किरातार्जुनीये-IX, 53. कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिक्स्यत यूनः। इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ॥ 367 ॥ यूनः प्रियान् कुप्यत । नाल यूनां सम्प्रदानत्वम् । अन कोपस्तावत्कृत्रिमः । ५७६ । क्रवद्रुहोरुपसृष्टयोः कर्म । (१. ४. ३८) सोपसर्गयोरनयोरेव योगे ये प्रति कोपस्तत्कारक कर्मसंज्ञं स्यात् । करमनिमध्यति अभिद्रुह्यति । भट्टिकाव्ये-VIII. 76. संक्रुध्यसि मृषा किं त्वं दिदृशुं मां मृगेक्षणे । ईक्षितव्यं परस्त्रीभ्यः खधर्मो रक्षसामयम् ॥ 368 ।। मां संक्रुष्यसि । महिकान्ये--XX. 27. देवाद्विभीहि काकुत्स्थ जिहीहि त्वं तथा जनात् । मिथ्या मामभिसंध्यनक्शां शत्रुणा हृताम् ॥ 869 ||
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy