SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ८६ भट्टिकाव्ये - VI. 67. पाणिनिसूत्रव्याख्या न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति । देवकाविघाताय धर्मद्रोही महोदये || 359 || वर्मा दुह्यतीति धर्मद्रोही । चम्पूभारते - II. 9. गतवस्ते सर्वोत्तरा अपि शरासनेषु दक्षिणा गुरुदक्षिणां कुरुत मां दुह्यतो द्रुपदस्य युधि बलाद् गृहीतस्य समर्पणमिति गुरुणा चोदिताः सर्वेऽप्यहम्पूर्विकया कयाणि विमतेषु कृतावज्ञसेनं याज्ञसेनं पुरं निरुध्य चिरमयुध्यन्त ॥ 860 || माघे - XV. 68. गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः । क्षान्तिम हितमनसो जननीखसुरात्मजाय चुकुपुर्न पाण्डवाः ॥ 361 || पाण्डवाः आत्मजाय शिशुपालाय न चुकुपुः न चुकुधुः । रघुवंशे - III. 66. नहार चान्येन मयूर पत्रिणा शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव || 962 अस्मिन्नेव ग्रन्थे लो० 65. महामपराध्यति क्रुध्यति । भट्टिकाव्ये - VIII. 45. गूहमानः खमाहात्म्यमटित्वा मन्त्रिसंसदः । नृभ्योऽपवमानस्य रावणस्य गृहं ययौ | 363 ॥ नृभ्योऽपवदमानस्य कुप्यतोऽसूयतो द्रुह्यतो वा । माघे - XVI. 20. हरिमर्चितवान्स भूपति यदि राज्ञस्तव कोऽत्र मत्सरः । न्यसनाय ससौरभस्य क स्तरुसूनस्य शिरस्यसूयति ॥ 364 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy