SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भमिनाथमहाकाव्यम् ] [ १६३ सर्ग श्लोक सर्ग इलोक कटीतटे न्यस्य ६ ५७ किल माति १२ २८ फरकृतकरवालाय ४५ किंकिणीनाददम्मेन करण्डी शीलरत्नस्य कि च पित्रो करुणारसवीचिसागर, ११ २१ किंचद्विनम्रा. कलगीतिनादरस १२ ११ किंचिन्न कस्याप्यपराद्धमेमि. १० ३० कलधौतहेममणि कि तारकाणां २ १३ कन्दर्पवीरायुधधातदूनो ६ ४६ कि वा भूयो कम्पयन्नथ ४७ कीर्णाशुजालैः कर्णयो. कान्तिमि ५ कुपितोऽथ रणाय कपूरकृष्णागुरु ५२ कुमते वदतीत्यनर्गल ११ ४० कल्याणकल्याणनिवद्ध ५ ४२ कुरुषे यदि कस्तूरिकाकु कुमपत्रवल्ली १० २३ कुसुममौक्तिक कस्याश्च वातायनसस्थिताया १० १५ कोटि सुराणा काचित्कराद्रप्रतिकर्म कोमलाग्यो काचित्सुवर्णालयजालकान्तः १० १६ कोय वराकः काचिद् दृढानद्धदुकूलचोला ६ ५५ कोशो लक्ष्मीसरस्वत्योः काचिन्नवालतकलिप्तपादा १० १२ क शैलराज कापि स्फुरत्कुण्डलकान्ति ५८ क्राम्यन्ती बहुशो १. २७ काभिश्चिदावासगवाक्षभूमो १० २१ क रग्रहेरनाक्रान्ता. काले वर्षति १ ४४ क्लीवत्वं केवला काप्यम्दुकुम्भ १० १७ क्व श्रीनेमिजिनस्तोतं काम्य प्रकृत्यापि ३ ४ क्व स मोहनपो ११ ४६ काव्याभ्यासनिमित्त १२ ५३ क्षयमेष्यति ११ ५३ किमिद तव ११ ५१ क्षरददभ्रजला किमुत पालयितु ६ ६ क्षीराम्बुधः १२ ३२
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy