SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १६० ] इति ता घनशोकविह्वला इति भक्तिरागवशेन इति सा स्वजनेन इति सयममन्त्रिणोदिते इत्यं वन्दिजनोद्गीतां इत्यादि नेमीश्वरधर्मदेशना इत्यादि शासन राज्ञ. इत्यादि सस्तुरय जिन इदमग पश्यसि इन्द्रध्वज कैरवपामुपाण्डुर इमा अपि निवेद्य इमं प्रिये श्यामलतालशाल इव विलोकयितु वह भतृ निविरहितागना हयास्ति उग्रसेनोऽप्युवाचैव उत्त गमाश्वनजिनायतनेषु रत्याय देवी शयनीयत: उत्याय नत्वाय मार्याशुचिपुद्गलान् चारताराग्रहपूगपूर्णा चदिता बलशालिना उपत्यकाया प्रतिभाति errat afte सर्ग श्लोक ११ १२ १२ ४३ ११ १६ ११ ४७ ७ ३२ १२ ४८ १० २४ २४ १४ २ ८ ४ २० ३७ २६ ५० 67 ४ १२ ८ IS ८ ११ ६६ X M ६० ५ ४१ २ १६ १२ ૪૬ १० ४ १ ६२ ११ ७६ ५ ३६ g; उपयामयोग्यमखिल उपरि भ्रमद्भ्रमरमण्डलं' उपरिष्टात्प्रसूनाना उपवने पवनेरितपादपे उपवने भवनेऽपि उपवनेषु समीक्ष्य [ नेमिनाथमहाकाव्यम् उपसर्गगजा, पुरस्कृत. उपसर्ग परीषद्विपो चेsय नाथ ऊ ॠ ऋतुगणे सुभगेऽपि ए एकान्तत प्राणिहिना एके जिन त्वा एतस्य तस्यानुपमस्य एता महत्य एतानि तानि तद एते वशमहत्तरा एनोमलक्षालनपावनाम्भ. करो विधिना एस्ता रुचकाद्रि एवं तहि वय एपा कि भुवमागता क सर्ग श्लोक ह ६५ १२ દ ४ ८ ८ १० ८ २० ११ ७४ ११ २३ ८ ६ UT 4 २४ २२ .२८ ५ ४ २ १० ३१ १० ५४ ३८ ३३ ५७ १७ ५६ ७ ५ ३८ ४ is is we wa 하수 ६ १६ ११ १४
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy