SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ४६ ] नवमः सगं J [ नेमिनाथमहाकाव्यम् रूपसौन्दर्य सम्पन्ना झरल्लावण्यपीयूषसान्द्रपीनपयोधराम् हेमाब्जगभंगी रागी मृगाक्षी कुलबालिकाम् । ये नोपभुञ्जते नून वेधसा वचिता हि ते ॥ १४ ॥ युग्मम् ॥ ससारे सारभूतो य. किलाय प्रमदाजन सोऽसारश्चेत्तवाभाति गर्दभस्थगणोपम ॥१५॥ । शीलालकारधारिणीम् । एव तर्हि वय नेमे ! न विद्मस्तावकी धियम् । अथवा वर्तसे नून सिद्धिखीसगमोत्सुक ' ॥ १६ ॥ सौख्यमेवोपभोक्तव्य मोक्षेऽपि ननु यादव । लभ्यते चेत्तदत्रैव तत्कि क्षूण, वदानघ ||१७| श्रुत्वेति भ्रातृजायाना विवेकविकला गिर. । किचिद् विहस्य विश्वेशो निपुण प्रोचिवानिति ||१८|| अये तत्त्व न जानीथ वसक्यो मुग्ववुद्धय । कुत्र तत्त्वावबोधो वा रागान्धाना शरीरिणाम् ||१६|| अज्ञातपरमार्थो हि स्तौति वैषयिक सुखम् । पक्व निम्बफल मिष्ट वक्त्यदृष्टप्रियालुक. ॥२०॥ यत्किचिद्येन वा दृष्ट स तदेव प्रशसति । निम्बमेव यतो मिष्ट मन्यते करभागना ॥२१॥ मोदक. क्वौकशश्चात्र क्व सर्पि खण्डमोदक | क्वेद वैषयिक सौख्य क्व चिदानन्दज सुखम् ||२२|| नामवर्णाविभेदेऽपि सुखयोरेतयो किल । स्वादे महान् विगेपोऽस्ति गो-स्नुही क्षीरयोरिव ||२३|| हित धर्मोपध हित्वा मूढा कामज्वरार्दिता । मुखप्रियमपथ्य तु सेवन्ते ललनौषधम् ||२४|| १. यशो मा वि मा. सिद्धिश्री 2 112311
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy