SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः विभू विभाव्य भोगार्हमपत्यस्नेहमोहितौ । प्रोचाते पितरावेव कैटभारातिमन्यदा ॥१॥ तथा विधीयतां वत्स ! यथा नेमिकुमारकः । - गृह्णात्येष वधूपाणि सकेत भोगसम्पदः ॥२॥ तमर्थमथ पत्नीभ्यः सर्वाभ्यो हरिरादिशत् । ईदृशेषु हि कार्येपु प्रायस्तासां प्रवीणता ॥३॥ सत्यभामादयोऽन्येधुर्देवकीसूनुवल्लभा. । नेमि व्यजिज्ञपन्नेवं स्नेहसार पटूक्तिभिः ॥४॥ नेमे ! रम्या गलत्येषा यौवनश्री. क्षणे क्षणे । निशाशेषे यथा चन्द्रबिम्बदीधितिमण्डली ॥५॥ तद् भो ! भोगानभुजान. पावन यौवन ह्यद । कि मुधा गमयस्येव तद्वनस्वापतेयवत् ।।६।। विश्वातिशायि ते रूप सौभाग्य विश्ववल्लभम् । चातुर्य वर्णनातीत लावण्यमुपमातिगम् ॥७॥ प्रार्थनीय प्रभुत्व ते गीर्वाणस्वामिनामपि । महिमा तावको नेमे ! देवानामप्यगोचर ॥॥ बहुना कि कुमारेन्द्र | जगदालादकारकैः । त्वमाश्रितो गुण. सर्वेनभोदेश इवोडुभि. ॥६॥ परमैश्वर्य-सौन्दर्य-रूपमुख्या गुणा नृणाम् । ऋते कान्ता न शोभन्ते निशा विनेन्दुधामवत् ॥१०॥ तद् देवर ! त्रपा मुच रतिविघ्नविधायिनीम् । फलं यौवनवृक्षस्य द्राग् गृहाण विचक्षण ॥११॥ विवाहय कुमारेन्द्र ! बालाश्चचललोचनाः । भुक्ष्व भोगान् सम ताभिरप्सरोभिरिवामरः ॥१२॥
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy