SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मंगलमन्त्र णमोकार एक अनुचिन्तन ॐ ह्रीं अहं णमो सचोहि जिणाणं भक्षिरोगविनाशनं भवतु । ' ॐ हों अहं णमो अणं तोहिलिणाणं कणरोगविनाशनं मवतु । ॐ ह्रीं अहं णमो संमिण्णसादेराणं श्वासरोगविनाशन भवतु । ॐ ह्रीं अहं णमो सम्बजिणाणं पादादिपर्वरोगविनाशनं भवतु । विवेक प्राप्ति मन्त्र ॐ ही अहं णमो कोहबुद्धीणं बीजबुद्धीणं ममात्मनि विवेकज्ञान भवतु। विरोध-विनाशक मन्त्रॐ ही अहं णमो पादानुसार णं परस्परविरोधविनाशनं भवतु । प्रतिवादीकी शक्तिको स्तम्भन करनेका मन्त्र--- ॐ ही अहं णमो पत्तेयबुद्धाण प्रतिवादिविद्याविनाशनं भवतु । विद्या और कवित्व प्राप्तिके मन्त्रॐ ही भहं णमो सयंबुद्धाणं कवित्वं पाण्डित्यं च भवतु । ॐ ह्रीं दिवसरात्रिभेदविवर्जितपरमज्ञानार्कचन्द्रातिशयाय श्रीप्रयमजिनेन्द्राय नम । सर्वकार्यसाधक मन्त्र ( मन, वचन और कायकी शुद्धिपूर्वक प्रात , साय मौर मध्याह्नकालमें जाप करना चाहिए ) ॐ ह्रीं श्रीं क्लीं नमः स्वाहा । सर्वशान्तिदायक मन्त्रॐ ह्रीं श्रीं क्लीं ब्लू भह नम । व्यन्तर वाधा विनाशक मन्त्र ॐ हीं श्रीं क्लीं अह असि आ उ सा अनावृतविद्यायै णमो मरिहताणं ह्रौं सर्वशान्तिमवतु स्वाहा। ओं नमोऽहंते सर्व रक्ष रक्ष हुँ फट् स्वाहा। उपर्युक्त मन्त्रोके अतिरिक्त सहस्रो मन्त्र इसी महामन्यसे निकले हैं । सकलीकरण क्रियाके मन्त्र, ऋपिमन्त्र, पीठिकामन्त्र,प्रोक्षणमन्त्र,प्रतिष्ठामन्य,
SR No.010421
Book TitleMangal Mantra Namokar Ek Anuchintan
Original Sutra AuthorN/A
AuthorNemichandra Jain
PublisherBharatiya Gyanpith
Publication Year1967
Total Pages251
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy