SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मगलमन्त्र णमोकार - एक अनुचिन्तन प्रतिवन्धकत्वाद्रजांसि । मोहोऽपि रजामस्मरजसा पूरिताननानामिव भूयो मोहावरुद्धात्मनां जिह्मभावोपलम्भात् । किमिति त्रितयस्यैव विनाश उपदिश्यत इति चेन्न, एतद्विनाशस्य शेषकर्मविनाशाविनामावित्वात् तेषां हननादरिहन्ता। रहस्यामावाद्वा अरिहन्ता। रहस्यमन्तरायः तस्य शेषघातित्रितय. विनाशाविनामाविनो भ्रष्टबीजवनिःशक्तीकृतावातिकर्मणो हननादरिहन्ता। अतिशयपूजाहत्वाद्वार्हन्त । स्वर्गावतरणजन्मामिपेकपरिनिष्क्रमणकेवलज्ञानोत्पत्तिपरिनिर्वाणेषु देवकृतानां पूजानां देवासुरमानवप्राप्तपूजाभ्योऽधिकत्वादतिशयानामहत्वाधोग्यत्वादर्हन्तः ।। ___णमो भरिहताणं - णमो - नमस्कारः । केभ्यः ? अहस्यः शक्रादिकृतां पूजां सिद्धिगतिं चाहन्तस्तेभ्य । अरीन् - रागद्वेषादीन् घ्नन्तीति अरिहन्तारः तेभ्योऽरिहन्तृभ्यः, न रोहन्ति - नोत्पद्यन्ते दग्धकर्मवीजत्वात् - पुनः संसारे न जायन्ते इत्यरुहन्तः तेभ्योऽरुहद्भ्यो नमो नमस्कारोऽस्तु । भरिहननाद् रजोहनन [स्या भावाच्च परिप्राप्तानन्तचतुष्टयस्वरूप सन् इन्द्रनिर्मितामतिशयवती पूजामहतीति अर्हन् । घातिक्षयजमनन्तज्ञानादिचटुष्टयं विभूत्याद्य यस्येति वाऽहन् । ___अर्थात्-'णमो अरिहंताणं' इस पदमे अरिहन्तोको नमस्कार किया गया है । मरि - शत्रुओंके नाश करनेसे 'अरिहन्त' यह सज्ञा प्राप्त होती है । नरक, तिर्यंच, कुमानुप और प्रेन इन पर्यायोंमे निवास करनेसे होनेवाले समस्त दु खोकी प्राप्तिका निमित्त कारण होनेसे मोहको अरि-शत्रु कहा गया है। १. धवलाटीका प्रथम पुस्तक, पृ० ४२-४४ । २, सप्तस्मरणानि, पृ० २। ३. भमरकीरि विरचित नाममालाका भाष्य, पृ० ५८-५६ ।
SR No.010421
Book TitleMangal Mantra Namokar Ek Anuchintan
Original Sutra AuthorN/A
AuthorNemichandra Jain
PublisherBharatiya Gyanpith
Publication Year1967
Total Pages251
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy