SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ ध ले तू नच ता त्सिद्वैौ तत्सत्वस्यापि प्रतिपन्नत्वात् अर्थमनुमानं तदभ्युपेतमपिवैया त्पाद्यदापरोन प्रतिपद्यते तदानुमानस्य स फल्यातूनच मानसज्ञानाद्गमन कुशम मादेरपि सद्भाव संभावन तोतिप्रसंग: तज्ञानस्य वाधकप्रत्यय व्यपाकृतसत्ताक व परंतु विवियन या मानसप्रत्यक्षाभासत्वात् कथं तर्हितुरगभुंगादेः दुर्मित्व मिति न चोधर्मित्रयोग काले वाधक प्रत्ययानुदया सत्वसंभावनोत्पत्तेः न च सर्वज्ञदि साधक प्रमाणासत्वेन मत्तंप्रति संशीतिः सुनिश्विता संभव हा कत्रमा राखेन सु खादा विवसत्वनिश्वयात् तंत्र संशयायोगात् इदानीं प्रमाणोभय सिद्धे धर्मिणी किंसाध्य मिखाशंकयामाह प्रमाणो भय सिद्धेतुसाध्य धर्मे विशिष्ठता साध्येइतिशब्दः प्राग्दिवचनांतो प्यर्थ देशांदेक वचतन या संबध्यते प्रमाण चोभयेच विकस इयं ताभ्यां सिद्धेधर्मिणी साध्यधर्मविशिष्ठता साध्या अयमर्थः श्रमाशाप्रतिपन्नमपिवस्तु विशिष्ट धर्माधार तया विवादपदमारोहतीति साध्यतांना निवर्तत इति एवमुभयसिंद्वेपियोज्यं प्रमाणोभयसिद्धं धर्मिद्वयं क्रमेण दर्शयन्नाह ग्निमानयदेशः परिणामी शब्द इतिययेति देशो हि प्रत्यक्षेणा प्रसिद्धः शब्दस्तुभय सिद्धः नहिप्रत्यक्षेणावग्दर्शिभिरनिय तदिग्देशकालावच्छिन्नः सर्वेशब्दाः निश्चेतुं पार्थते सर्व दर्शिनस्तु तन्निश्वयेपितं प्रत्यनुमाना नर्थ क्यान् प्रयोगकालापेदा याधर्मविशिष्ठधर्मिशः साध्यत्वमभिधाय व्याप्ति काला पेक्षा या साध्यनियम दर्शयन्नाह यातैौ तु साध्यधर्म एवेत्तिसुगम
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy