SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ लंभेन नशा निश्वेतुं नच प्रत्यभिज्ञान बलेनैवां तरा लेसता संभवक्तस्य सादृश्यादपि संभवा विरोधात् नच घटादावेवं प्रसं गस्तस्योत्पत्तावपरा पर मृतपिंडांतर लक्ष शाक्या कारणस्या संभाव्य मानले नां तरा लेसता याः साधयितुं शक्यत्वा तु कारणाना म पूर्वरंगांच्या पार संभावनतो ना तराले सत्ता संभवइति यच्चान्यदुक्तं संकेतान्यथानुपपतेः शब्दस्य नित्यत्व मिनी दमप्यनात्म ज्ञभाषितमेव नित्येपियोजयितु शक्यत्वा तथा हि गृही नसंकेतस्य दंडस्य प्रध्वंसे सत्य ग्रहीतव्या सेकेन इदानीमन्य एव दंड: स मुपलभ्यते इति दंडीति नस्या तथा धूमस्या पिगृहीत व्याप्तिकस्य नाशे अन्य धूम दर्शना इति विज्ञानभावस्य अमसादृश्यान थाप्रतीतिर्नदोष इति वेदनापि सादृश्य वशा दर्थ प्रत्यये कोदोशो येन नित्यत्वे न्न दुर् निवेश आश्रीयते नया कल्पनाया मनराले स त्वमप्यदृष्टं न कल्पितं स्यादिति यज्ञान्यदभिहिन व्यंज कानांप्रति नियतत्वानयुगपछिति तदस्य शिक्षितलक्षितम् समानेंदि द्रियग्रामेषु समानदे मोयु विशयविशयेयु नियमा योगात् तथा हिश्रोत्रं मानदेशं समानेन्द्रियया स समान धमपिन्नानामर्या नाग्रहणाय प्रतिनियतसंस्कारक संस्कायनभवतीन्द्रियत्वात् च शब्दा वा प्रतिनियत संस्कारक संस्कायनिभवंति समानदे श् समानेन्द्रियग्राह्य समान धमपिन्नत्वे सतियुग पदींद्रिय संहुत्वात् घटादिवत् उत्पति पो प्ययं दोषः समानइति नवाच्यमृर्ति
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy