SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ प्रतिपादित त्वाभाव प्रमाणो सुनायोगात् प्रमाण पंच कामावे भाव प्रमाशा प्रवृतेः प्रमाशा पंचकं यत्र वस्तु रुपेन जायते व स्वस्वभाव वोधार्थ तत्रा भाव प्रमाशा तेति परैरेभिधानात् नतोनवादिनः कतु रेस्मरणमुपपन्नं नापित्रतिवादिनः स्मरणा तू ननु प्रतिवादिनावेदेव कादयो वह वः कतरिः स्मर्यते, अतस्तत्स्मरण स्य विवाद विशय स्वाप्रामा एमा दुवे देव सर्व स्य कर्तु रेस्मरण मिति चेन्न कर्तृविशेष विशय एवा सौ विवादेनकर्तृ सामान्यतः सर्वस्य कर्तु रेस्मर मप्य सिद्धं सर्वात्मज्ञा न विज्ञानरहितोवाकथं सर्वस्य कर्तुरस्मरणमेवेति तस्मादपौरुषेयत्वस्य वेदे व्यवस्थापयितुमशक्यत्वान्न तदक्षरास्व व्यापकत्वमसंभव त्वं वा संभवति पौरुषेयत्वे पुनः प्रमाणानिवह निसं त्येव सजन्ममरा शिंगोन चरणा दिना स रने कपदसंहति प्रतिनियम संदर्शनात् औरुषेयत्वेपिवानप्रामाण्यं वेदस्योपपद्यते तद्वे तूनां गुणानामभावान ननुनगुणा कृतमेव प्रामाण्यं किंतुदोषा भाव प्रकारेणा पिसचं दोषाश्रय पुरुषाभावेपिनिश्चीयतेन गुरारास द्वावएवेति तथा चोकं शब्द दोषो वरना व इधीन मिति इतिस्थितं तदभावः चितावद्रावक लतः सदूर परुष्टीनोम क दिदोमो द्रवः ना बटूक- धीनमिति इतिस्थिनेानः- संकाव्यसंभवात् यहा वतुरभावेन नस्यु दोषा निण्ड प्रया
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy