SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ सॉ करणे घटस्यस्थितिरेव स्यादथविनाश संबंधान्न ष्टइतिव्यपदेश इति चेद्रावाभावयोः कः संबंधो नता वदबिंदास्यं न योर्भेदान्नापितत्य तिर भावस्य कार्याधारत्वाघटा दभिन्नस्य करणे धटादिदेवकृतः स्यात्तस्य चप्रागेवनिःपन्नत्वा व्यर्थ करण मित्यन्वानपेक्षा त्वं सिद्धुमितिविनाशस्वभाव नियत त्वं साधयत्वेव सिद्धेवा नित्यानां तत्स्वभाव नियतले तदितरेषामात्मादीनां विमत्यधिकरण भावापन्नानां सत्यादिना साधनेन दृष्टां तावदु वत्सेव क्षरण स्थितिस्वभावत्वं तथाहि बन्सनन् सर्वमक क्षरा स्थितिस्वभावं यथा धटः संतश्वामीभाव इति जमवा सत्यमेव विपक्षे वाधक प्रमा राम मिति नहिनित्यस्य क्रमेण युगपद्दा सा संभवति नित्य स्यैकैनैव स्वभावेन पूर्वपिर्काल भाविकार्यद्वयं कुर्वतः कार्या भिदकत्वात्तस्यैवस्वभावत्वात् तयहि कार्यनानात्वे अन्यन्त्र कार्यभेदा कारणभेदकल्पना विफलेव स्या ना हशमेकमे व किंचित्कारणंकल्पनीयं येनैके स्वभावेनैव चराचरमुत्पद्यत इति अथस्वभावना नात्वमेव तस्य कार्यभेदादिस्य ते नइति तर्हि स्वभावस्तस्य सर्वदासंभविन स्तदा कॉर्य नो चे तदुत्यति कारणं वाच्यं तस्मादेव मित्येक स्वभावानां दुत्पतौ तत्स्वभावानां सदा संभवा त्सेवकार्याणां युगपत्प्राप्तिः सहकरिक्रमापेक्षया तत्स्वभावानां क्रमे शाभावान्नोर्यसांक
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy