SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ तिवाल बिल सितंनिर्विकल्प बोधस्यानुपलक्षणात् गृहीनेति निर्विकल्पक्के नर योर्भेदै अन्या कारा नुराग स्यान्यत्र क ल्पनायुक्ता स्फटिक जया कुसुममाखिनान्यथेति एतेन तयो युग पहूने: लघुवृते वतिदेकत्वाध्यवस्या ये इतिभिर नस्यापि को पान प्रत्ययत्वा दिति क्रेन चातयोरेकत्वाध्यवसायोनता वद्धि कल्पेन तस्या विकल्प वातनिभिज्ञत्वात् ना प्यनुभवेन नस्पविकल्पा गोचरत्वात् नच तदुभया विशेया विश्यं नंदे कन्वाध्यवसाये समर्थ मतिप्रसंगात् नतोन त्यक्ष बुद्धौ नथाविधविशेषावभासः नाप्यनुमान बुडो तद् विनाभूत स्वभाव कार्य लिंगा भावादनुपलं भो /सौहुँ एवव तुरता कार स्य स्थूला कार स्य चोपलब्धेरुक्तत्वात् यदापिपर माणूनामेकदेशेन सर्वात्मना वा संवेधो नोपपद्यते इतित पत्रानुगम्य एवपरिहारः स्निग्धरुक्षाणां सजातीयानां च ध्यधिक गुणानां कथंचित् स्वं का कारि परिणामात्मकस्य सं निः बंधस्याभ्युपगमात् यच्चावयवे निवृति विकल्पादि बाधकमुक्तं तत्राय विनोवृत्तिरेवद्य द्विनोपपद्यते नदानव इत्य भिघातव्यं नैक देशादिविकल्पस्तस्य विशेषांतर नांतरीयकत्वात् तथाहि नैकदेशे भवर्तते नापिसवा न्मनेयुक्ते प्रकारां नरेगा वृतिरित्यभिहितं स्यादन्यथा नवर्तन इसेन वकव्यं इतिविशेषप्रतिशेधस्यशेषाभ्यनुज्ञान रूपत्वा कथंचितास्य धा 巧瓜 वे दा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy