SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ तराकार परिहारा वा सितिलक्षणा परिणामेनार्थ क्रियोपपतेश्चेति अनुवृत्ता कांरोहिंगो गोरित्यादिशत्ययः व्यावृताकारः श्यामः शबल इत्यादिप्रत्ययक्तयो यो गोचर स्तस्य भाव स्तत्वं तस्मादेवेन तिर्यक सामान्य व्यतिरे कलक्षणा विशेष द्वयात्मक वस्तुसाधितं पूवेत्तिराकार मोर्यथासंख्येन परि द्वारा वाती ताभ्यां स्थितिः सैवलक्षणंयस्य सचासोपरिणामस्य तेनाथक्रियोपपतेश्चेत्यनेन तूर्द्धता सामान्य पर्यायारव्य विशेष इयरुपेय स्तुसमर्थितंभवति अथ प्रथमोद्दिष्ठ सामान्यभेदं दर्शयन्नाह सामान्यं द्वेधातिर्यतामेदात् प्रथम भेदंसोदाहरणमाह सदृश परिणाम स्त्रिय के खंड मुडा दिगोत्ववत् नित्यैकरूपस्य गोत्वादेः क्रमयोग प भ्यामर्थक्रियाविरोधात् प्रत्येकं परिसमात्याव्य क्तिषु वृत्ययोगाश्वानेके सदृश परिणामात्मकमेवेतितिर्य क सामान्य मुक्तं द्वितीय भेद मपि सदृष्टांत मुपदर्शयति परापरविवर्त व्यापि द्रव्य मूर्द्धत । मृदिवस्था सादि स्वति सामान्य मिति वर्तते नायमर्थः उर्द्धता सामान्यं भवति किं तद्रव्यं तदेव विशिष्यते तदेव विशिष्यते पर परविवर्तव्यापीति पूर्वापरकाल यतित्रिकालानुयायी सर्थः चित्रज्ञानस्य कस्य युग पद्धा व्यनेक स्वगतनी
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy