SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ मनुमानाभास माह इदमनुमानाभासं इदंवक्ष्यमाणमितिभावः तत्रनदवयवाभासोपदर्शनेनसमुदायरु पानुमानासमुपदर्शयितु कामःप्रयमावयवाभासमाह तत्रापिनिष्टादिः यत्राभासः इष्टमवाधितमित्यादि नलक्षणमुकम्मदानीनहिपरीतं नदासमितिकथयति जनिष्टोमीमासकरयानित्सःशब्दःजसिहाहिए, रानंनदाभासमाह सिदुःश्रावणः शब्दइतिजनुमानागमलोकसवचनैः एतेयाक्रमेणोदाहरणमाह तत्रम त्यक्षादिवाधितोयथा अनुष्टोनियत्ताज्जलपत् सर्शनप्रत्यक्षेप्यनष्णःस्पात्मकोग्निरनुभूयतेजन वाधितमाह जपरिणामीशब्दः कृतकत्वात् घटवनूति अत्रपक्षोपरिणामीशब्दालतकलादित्यनेनवाध्य तेजआगमवाधिनमा प्रत्यासुखप्रदोधर्मः पुरुषाश्रितादधर्मवदिति जागमहिपुरुषाश्रितत्वाविशेष पिपरलोकधर्मस्य सुखहेतुलमुतं लोकवाधितमाह श्रुचिनरशिरः कपालंप्राण्यंगत्वाखशुक्रवदितिलोकेहिपाएपंगत्वेपिकस्यचिटुचितमशुचित्वंचतवनरकपालादीनामशुचित्वमेवेतिलोकवाचितवन वचनवाधितमाह मातामेवंध्यापुरुषसंयोगेष्यगर्भवान सिहवंध्यावदिति इदानी हेत्वाभासानुक्रमाप
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy