SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ रोक्याह जाकाशेनित्येप्यस्यनिश्चयात् शंकितवृतिमुदाहरति शंकितवृतिस्तुनास्तिसर्वज्ञोवकृत्वादितिज स्यापिकयं विपक्षेतियशंक्यनत्यत्राह सर्वज्ञेनवकृत्ताविरोधादि जविरोधण्वज्ञानोत्कविचनानामयकर्ण दर्शनादितिनिरुपेनपायजकिंचित्करखरुपनिरुपयति सिद्धमत्यक्षादिवाधितेचसाध्येहेतुरकिंचिकरदा निउदाहरति सिद्धाश्रावणःशब्दः शब्दत्वादिनिकथमस्याकिचित्करत्वमित्याह किंचिदकरणादितिज परंचभेदंप्रथमस्यदृष्टांतीकरणहारेणादाहरति यथानुष्णाग्निर्दव्यत्वादित्यादीविचिक शक्यता दकिंचित रत्वमितिशेषः जपेचदोयोहेतुलक्षणविचारावस एवनचादकालइनिव्यतीकुयान्नाह लक्षणस्वासो दोषोव्युत्पन्नपयोगस्यपक्षदोपैवदृष्टत्वादिति दृष्टांतोन्नयाव्यतिरेकभेदाहिविधइत्यतं तत्रान्वयदृष्टांता भासमान दृष्टांताभासाजन्नयेजसिह साधनोभयाः साध्यंत्रसाधनंचोभयंचसाध्यसाधनोभयानिज सिदानितानियेवितिविग्रहः एतानेकत्रानुमानेदर्शयति अपोरुषेयः शोमतत्वादिट्रियसुखपरमाणु घटवत् इंट्रियसुखमसिङसाध्येतस्यपौरुषेयत्वान् परमाणुरसिहसायवदर्शनीयामिनिदृष्टांताबसेरस लन्देय असिङसाधनोनदर्शयति अपारुषेयः शनायामिति दृष्टीतत्वले
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy