SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ संख्याभासमितिदर्शयति सौगतसारख्ययोगप्रभाकरजैमिनीयानांप्रत्यक्षानुमानागमोपमानायपित्य - भावेरेकैकाधिकातिवन् यथापत्यमादिभिरेककाधिक व्यप्तिःप्रतियनशकानेसोगनादिभिस्तथापत्यो गालोकायनिकै परखुबुध्यादिरपीत्यर्थी जथपरबुध्यादिप्रतिपनि प्रयोगमाभूदन्यस्माविष्यनिइ त्याशंक्यार जन मानादेन द्विशयत्यमाणानरलंगच्छतुनपरबुध्यादिभिधीयने जनुमानादेपखुल्या दिविययतेप्रत्यक्षेकप्रमाणवादोहीयतइत्यय जत्रोदारणामाह नर्कस्येचव्याप्तिगोपरत्वेप्रमाणातर त्वंजप्रमाणस्याव्यवस्थापकत्वात् मोगताना मितिशेयः किंचमत्यक्षेत्रमाणवादिनाप्रत्यक्षाकेका कप्रमाणावादिमिशवसैवेदनेत्रियप्रत्यक्षभेदोनुमानभदश्च प्रतिभासभेदेनवनव्योगत्यंतराभावातूस चतडूदोलीकापतिप्रतिपक्षानुमानयोरितरेयोव्याप्तिज्ञानप्रत्यक्षादिनमारोधितिसर्वेयांप्रमागासंख्या विघटनेएनदेवदर्शयति पनिभासभेदस्यभेदकत्वादितिइदानी विषयाभासमुपदीयनुमाह विशया भासःसामान्य विशेषोद्वयवाखतंत्रमिति कथमेवांनदाभासनेत्याह नयाप्रतिभासनान कार्याकारणा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy