SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ वार्थक्रिया साधनसामथ्यत्तित्वादयइवयथोपापविनिवेश्यमानाभ पतादिसंज्ञा स्वतंत्राश्वा समर्थारितं त्वादिवदेवचियमउपन्यास तत्वादयो निरपेक्षा अपिकां चिदर्थमात्रां जनयतिहिकश्चित्प्रत्येकं तंतुत्वकारणेसमर्थए कश्चवल्फ जीवं धनेसमर्थः । इमे पुनर्भयानिरपेक्षा: संतः नकांचिदपिसम्यग्दर्शनमात्रापा दुर्भावियंती तिनैष दोषः ॥ अभिहितानववोधादभिहितमर्थमनववध्यपरेणेद सपालभ्यते एतदुक्तं निरपेक्षितं त्वादिपतादिकार्यं नारतीतियत्तत्तेनोप |दर्शितंनतत्पदादिकार्य किंतर्हितत्वादिकार्यमपि तत्याद्यवयवेषु नास्त्येवेत्यस्म |त्यक्षसिद्धिरेवाथतत्वादि कार्यशक्तचापेक्षयास्तीत्फच्यतेनयेय्वपिनिरपेक्षेष भिधानरूपेष कारणवशात्सम्पदनिहेतुत्वविपरिणतिसावादात्म नास्तित्वमितिसाम्पमेवोपन्यासस्प ज्ञानदर्शनयोरत त्वं नया नोचैवलक्षणता नस्पचप्रमाणत्वमध्यायेस्मिन्निरूपितमिति ॥ चितत्वार्थमा र्त्तिध्याख्याचे कारेड थमोऽध्याय ॥
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy