SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ तितन्न किंकार सांभूतद्रव्यासंनिधानादूर्तहिकुमारतंडुलादिद्रव्यमाश्रित्य राजौदना दिका भाविनी संशाप्रवर्त्ततेनचतथानैगमनयविययेकिंचिडूतंद्रव्यमस्ति यदाश्रया भाविनी संज्ञा विज्ञायेत उपकारोउपलभासंव्यवहारानुपपत्तिरिचेन्नाखतिज्ञाना स्पा देतन्नैगमनयवक्तव्ये उपकारोनोपलभ्यते भावि संज्ञाविषयेतुरा जादावुपल भ्यतेततो नामंयुक्तइति तन्त्रकिं कारण अप्रतिज्ञानान्नैतदस्माभिः प्रतिज्ञातंउपका रेसतिभवितव्यमिति किंतर्ह्यस्पनयस्पविययः प्रदर्श्यतेअपिचउपकारंप्रत्यभिम खत्वादुपकारवानवास्वजात्यविरोधेनैक चोपनयात्समस्तग्रहसंग हवाभिधा मानुषनृर्त्तिलिंगंसाहश्वरूपानुगमो वा जातिसा चेतनाचेतनाद्यात्मिकाशव्दज हर्त्तिनिमित्तत्वेन प्रतिनियमात्स्त्वार्थव्यपदेशभाकखा जाति, वा जाति प्रप्रच्यवन मविरोधा, स्वजातेरविरोधः खन्नात्यविरोधः। तेनस्खजात्यविरोधेनैकत्वापनया के षोभेदानोसमस्तग्रहांसंग्रह, यथासद्द्रव्यं घटइत्यादिसदित्यक्ते सत्तासंबंधा द्रव्यपययितदप्रभेदानांत व्यतिरेकातेनेकनसेमहः। द्रव्यमितिवोक्तेजी
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy