SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ पलक्षवक्तव्यंतत्रा सामान्य लक्षणामुच्यते, प्रमाणप का शितार्थ विशेष रूप को नयः प्रकरणमानजमार्गसक लादेशइत्यर्थः। तेनप्रकाशितानांनप्रमाणाभासप रिग्टहीतानामित्यर्थस्तेयामर्थानामस्तित्वनास्ति त्वनित्यत्वानित्यत्वाद्यं तामानां जी | बादी नांयेविशेयाः पर्यायास्तेयांपकर्षेणरूपकः खरूपकनिरूदोषानुषंगा रेणेत्यर्थः। एवंलक्षणो नयस्तस्पोमूल भदौद्रव्यास्तिक: पर्यायास्तिकइतिद्रव्य मस्तीतिमतिरस्पन्द्रव्यभवनमेवनात्तोन्येभावविकारानाय्पभावस्तह्यतिरेकेणानुप लङ्केरितिद्रव्यारितका पर्यायएवारती तिमतिरस्पजन्मादिभावविकारमात्रमेवभव नंनतत्तोन्पद्रव्यमस्ति तद्ध्यतिरेकेणानुपलब्ङ्केरिति पर्यायास्तिकः॥ अथवाव्यमे वाथेस्पिनः कम्र्म्मणि तदवस्थारूपादितिद्रव्यार्थिकः पर्यायस्वार्थी स्परूपा सु-क्षेपणादिलक्षणो नततो न्पव्यमितिपर्यायार्थिकः अथवार्यतेगम्पतेनिष्य द्यतइत्यर्थः कार्य द्रवतिगच्छती निद्रव्यं कारणद्रव्यमेवार्थोस्य कारणमेवकार्य नार्थतरंनचकार्यकारणायोः कश्चिद्रूपभेदः तदुभयमे काकारमेवपंचांगलि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy