SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ स्यपत्यात्ममयं विशेषः॥ अथानयोरवधिमनः। पर्यययोः कुतोविशेषइत्यतसा हा विशुद्धिक्षेत्र स्थामि विप्रयेपौवधिममः मयेयथेो॥ विशुद्धिः प्रसादा क्षे त्रयत्रस्थाना वान्प्रतिपद्यतेखामी प्रयोक्ता विषयो ज्ञेयः अवधिज्ञानान्मनः।) पर्ययस्पविष्द्यभावोत्पद्गव्यविषयत्वादितिचेन्नभूया पर्यायज्ञानात्तस्यात्म तमवाधतानात्मनः। पर्ययोविष्य दूतरः कुतः अल्पद्रव्यविषयत्वाद्यतः सर्वा बधिरूपिद्रव्यानंतभागोमनः पर्ययद्रव्यंनितन्मकिं कारणंभूयः पर्यायज्ञाना द्यथाकश्चिद्वहूनिशास्त्राणिव्याचष्टे एकदेशेननसाकल्पेननगनमर्थशक्तोति वॐ अपरस्ते के सार साकल्पे नव्याचष्टेयावतस्तस्पायरतात्सर्वान्दशक्ती ति वक्तं प्रयंपूर्वमाहिष्णुतरविज्ञानोभवनि तयावधि ज्ञानविषयान भागी पिमनः। पर्ययोविशुद्वत्तरः यत्तस्तमंतन भागरूपादिभिर्ब्रहभिः पर्यायः पुरु पयनिक्षेत्रमक्तंविययोवक्ष्यते खामित्वंप्रत्युच्यते विशिष्ट संयम ययौ कार्यस मवायिमनः पर्ययः विशिष्टः संयमग्ररणोयत्र विद्यते तत्रैववर्त्ततेमन:पर्यय
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy