SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ राजवा. શ दिशानांपंचामुत्तरविमानवासिनां चलो कनालिपर्यंतोवधिः सौधर्मादीनामं उत्तरांना नाऊ खविमानस्पोपरिपर्यंतस्तिगिरी ख्याता यो जन को टीको द्यः अर्थी कालद्रव्यभावेष्य को वा धरित्यन्नोच्यते। यस्पयांव क्षेत्रावधिरत अस्पतावदाकाशप्रदेशपरि॥ छिन्ने कालद्रव्ये भवतः तावत् सुसमयेय्वतीते व्वनागतेय्पुचज्ञानंवर्त्तते। तावदसंख्या तसे देवनंतप्रदेशेख। पङ्गलस्कंधे जीवेाच सकर्मके खभावतः खविययपद्गलस्कंधानां रूपादिविकल्पे खजीवपरिणामेषु चऊयिकी पशमिकक्षायोपशमिके ॥ यो जनमग च्यूत ही नमागच्यूतात्तद्यथारत्नप्रभायां यो जनमवधिरधः द्वितीयायामधी चतुर्थीनिगतानित्यत्तीयायामंधः श्री गिब्यूतानि चतुर्थ्यामधोई ती यानिगव्यू तानि पंचम्पांग व्यू तेयाद्या मधोर्द्वाधिकंगव्यूतं ससम्पूमधो जपूत सर्वाष्टथिवीखनारकारणामेवधिरुपरि आत्मीयनरकावासो येगसंख्यातायोजनको टीकोद्य कालद्रव्यभावपरिमाणं पूर्ववद्वेदितव्य
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy