SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ भासमभागश्चै कस्न तोर जुमवगाह्य कलंकलातेविष्कंभः समरजवः बज्नतलद परिरतुमकम्प विष्कंभी ढेर अरक्षश्व एकः समभागः ततोरनुमुकम्पतिस्त्रो स्वः। रक्षा श्वद्दौ समभागोत तौर जुमुकम्प चतखेोरजवः रक्षाश्वश्रयः सप्तभा गाभा तो दूर तुम कम्परतवः चततो रजसुकम्प चतखोरञ्जयः रक्षाश्य त्रयः समभागाः ततो रज्जुम कम्पतिस्त्रो रजवार हाम्रा हो ससभागोत तोरजू मक्रम्प हेरतूरक्षाश्वएकः समभागः ततोर उत्मकम्प लोकांते रजुरका विष्कं भः एवरज्जु विधिः ह्त्तेर्गमिक्रियत्वात्संभूयात्मप्रदेशानां च वहिरुद्वमनंसमुहा नः सससविधः वेबभाकयायमारणांतिकते जो विक्रिया हारका के वलि विषयभेदा तत्रावातिकादिरोगवियादिद्रव्यसंवधः संतापापादितवेदनात्तोवेदनासा तः द्वितयप्रत्ययप्रकीत्पिादितक्रोधादिकृतः कषायसम हुतिः | ऊपक्रमिकान |पक्रमाटयः॥ क्षयाचिभूतमरणांत प्रयोजनोमारां तिकसमुद्घातः जीवानुग्रहोप "घातप्रवणतेजः शरीरनिवर्त्तनार्थस्ने जस्समात एकत्वय्टथक्क नानाविधि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy