SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ स्वघटत्वेनपरिणामवच्चदस्यापिघटत्वेनपरिणामः॥ स्यादेकांत सदृशत्वान्नचैवं भवतिअ तो कांतेनका रासदृशत्वं । तथाशु तं सामान्या देशा स्यात्कारणसदृशय तोमतिरपिज्ञा नंश्रुतमपि अव्यवहिताभिमुखश्रहांना नाज कारार्थप्ररूपणसामर्थ्यादिपर्यायादेशा स्यान्नकारणसदृशं पूर्ववदुत्तरेभंगानेतव्याः । श्रोत्रमतिपूर्वस्यैवश्रुतत्वाषसँगः तद यत्वादिति चेन्नोक्तत्वात्स्यादेतछो त्रमतिपूर्वकस्यैव तत्वंषा प्न तिकुतस्तदर्थत्वाद्यत्वा |वधारणादिष्यमिमित्यच्यतेनचक्षुरादिमतिपूर्वकस्यैव तवं नामोनितन्नं किं कार उक्तत्वात् उक्तमेव तशब्दो यरूढिशब्दइति रूढिशब्दाश्वखेात्पत्तित्रियानपेक्षाः प्रवर्ततइतिसर्वमतिपूर्व स्पश्रु तत्वसिद्धिर्भवति॥ आदिमतों तवत्वाछुतस्यानादिनिधन त्वानुपपत्तिरिति चेन्नद्रव्यादिसामान्यापेक्षयानत्सिद्धेः स्यादेतनस्यादिमध्वमभ्युपग नमतिपूर्वमितिवचनादादिमत्तश्च लोके तव त्वंहयंततः आद्यं तसं भावादनादिनिधनं तमितिव्याहन्यते ततश्वपरुषवतित्वादंखामारापस्पादितिंने दोयः द्रव्यादिसामा न्यापेक्षयातत्सिद्धिः द्रव्यक्षेत्रकालभावानां विशेषस्पाविवक्षायांश्रुतमनादिनिध
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy