SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ रगापेक्षानविरुद्ध्यतेसनामकर्मसामसिएपकरणभेदोनामकर्मसामय्यांत दितव्यः कथमिहदेतहरीरनामकर्मादयाद्यापादितंयवनालिकासंस्थानश्रोत्रं द्रियमेतदेवशदोपलश्चिमहिलनेतगणितथायदेतद्यार्णोद्रियमतिमुक्तकचंद्र कसंस्थानगतदेवगंधावगमसमर्थनेतगणितयायदेतजद्रियक्षरखाकृत्ये नदेवरसावगमेनान्यानितथायदेतश्यर्शनेद्रियमनेकाकृतितदेवस्पोपलभनेने तरराशि तथापदेतच्चक्षरिद्रियमसरिकाकारंकलताराधिष्टानंतदेवरूपाविष्का रउलनेतराणीनिएवमाभिनियोधिकद्रव्यक्षेत्रकालभाववसेयंद्रव्यतामतिज्ञा नासर्वद्रव्याएपसर्वपर्यायाण्यपदेशेनज्ञानातिधीत्रत उपदेशनसर्वक्षेत्राणिजा नातिअथवाक्षेविषय वक्षय क्षेत्रसमचत्वारिंशद्योजनसहस्राणियष्टय धिकेचह्नयोजनशतेयोजनस्पचकविंशतिः यस्टिभागाः श्रोत्रस्पक्षेत्रहादश| योजनानिघागारमनस्यर्शनानानवयोजनानिकालतः। उपदेशनसर्वकालजाना, तिभावतः उपदेशेनजीवादीनामोदयिकादीन्नावान्वानातीनात्सामान्यादेकर्मिदि। AarmanaraEAT wearamre
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy