SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ निप्रमाणे सर्वेाचज्ञानेनजमीयतेययांधकारेवस्थितानामुत्यत्त्यनं तरं प्रकाश: प्र दीप: उत्तरकालमपिनतंव्यपदेशं जहाति तदवस्थानकारणत्वादेवं ज्ञानमुत्पत्यन तरंघटादीनामवभास कंभूत्वासमा रात्समनुभूयोत्तर कालमपिन तंव्यपदेशं त्यजति तदर्थत्वा अथमतक्षणेक्षणेऽन्यम् वज्रदीपः। अपूर्व मेवप्रकाशकत्वमवलंब इति एवंसतिज्ञानमपि तादृगेवेतिक्षन्प खोपपत्तेरपूर्वोधिगम लक्षणमविशि ष्टमिति जत्रयटुक्रम्टती छायादिवत्पूर्वाधिगतविषयत्वात्तसुनः पनरपिविधा नेज्ञानंप्रमाणमितितया हन्यते खसंवित्तिफलानुपपत्तिश्चार्थातिर त्यो भावात्समा गोली के फलवदुपलभ्यो अस्पच षमाणस्प केन चित्फ लेनभवितव्यमिति कश्चि दाहा भाहिज्ञानमुत्पद्यते स्वाभासं विषयाभासच तस्पोभयाभासस्पयत्संवे दमेतत्फलमिति । तन्नोपपद्यते कुतः अर्थ तरत्या भावाह्मो के समारणात्कलमर्यो तरम्भूतमुपलभ्यते। तद्यथा छेष्ट केन्तव्य छेदनसेनिधाने द्वेधीभावः फलंनचतथा स्वसंवेदनमर्थं तरभूतमस्तित्तस्मादस्पफलत्वेनोपपद्यते। सत्यमेवमेतत प्रत्तण्व
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy