SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ राजवा 龍 श्रीभावादक्षमक्षयनिवर्त्तते इतिप्रत्यक्ष नचायमथे यो गिनिविद्यते पक्षाभावादथवा नसतिसर्वभावा: खपरोभयहेत्व हे तुम्प उत्पत्या द्यभावात् सामान्य विशेष यो कानक | योत्स्य संभवादिदोषपपत्तेरतोर्थाभावान्निरालंबनंयोगिन। ज्ञानेक शंस्यात्परिकलिता मनानसँतिभावानिर्विकल्पात्मना सेती तिचायुक्तं तदधिगमोपायाभावान्न हिनिर्विक ल्पार्थो स्तितद्विषयं ज्ञानं चेतिप्रतिपादये तुं शकं लक्षणाभावात्तदभावाच्चतस्य योगि नोभावाच्च नहिकश्चित्तत्परिकल्पितायोगी विद्यते विशेष लक्षण विरहात्सर्वविर हाच्चनिवरिणामी तत्रैत स्यान्निर्घारिणं द्विविधं सोपधिविशेयनिरुपधिविशेषं चेति तत्रसेोपधिविशेषे निर्वावोदास्ती तत्रापि यथा वाह्यस्याभावभकल्पातेः॥ तैस्तथा भ्यंतरस्यापीति|वो दुरभावएवयोगजधर्मानुग्न हा दात्माक रणविरहितोय्यवैती तिचे लतस्पनिश क्रियस्य नित्यस्यसत्तस्तचि यात्तदनुग्रहविकाराभावात्तल्लक्षणानु पपत्तिश्वस्व वचनव्याघातात स्पप्रत्यक्षस्योक्तं लक्षणमयि नोपपद्यते। कुतः ख वचनध्माघातादन्यापोहिकप्रति विहितान्येवशेषप्रमाणलक्षणानिततरतत्रनोना
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy