SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ सिहूत्वानस्पदेतदुभयोरिट्रियानिंद्रियमिनित्तत्वादंत: करणनिमित्तत्वाच्च तदुभय निमितितन्नकिं कारणमसिद्धत्वा जिह्वाहिशब्दोच्चार क्रियायानिमित्तनज्ञानस्पश्र वशामपिस्वविषयमतिज्ञाननिमित्तं नत स्पेसुभयानिमित्तत्वमसि इंसि होहेतुः साध्यमर्थ साधयेन्नासिद्धः: किंनिमित्तंतर्हितमनिंद्रिय निमित्त श्रीवगमःशु संचिनिमितो इंद्रियानिंद्रियव लाधानात्पूर्वमुपलश्वेर्थेनोइंद्रियप्रधान्याद्यदु त्पद्यते सा नंतद्यते ज्ञानं तेई हा दिवसंग इति चेन्नावग्टहीतमात्रविषयत्वात्स्या देतदी हादीनामपिनश्व्यपदेश: प्रासरतेय्यनिंद्रियनिमित्ताइति तन्न किं कारणम वग्टहीतमात्रविषयत्वादिद्वियेरगावग्रही तो घरेल मात्र विषयाईहादयः श्रुतं तद्विषयतर्हितं अपूर्वविषर्यए कंघटेमिद्रियानिद्रियाभ्यां निश्वित्पायंघटइति तजातीयमभ्यमनेकदेश कालरूपादि विलक्षगामपूर्वमधिगच्छनियन्त कुतं नाना प्रकारार्थप्रकारार्थपणपश्यत्ताश्रुतं सथवाइंद्रियानिद्रियाभ्यामेकं जीवमजीवं चोपलम्भ्पतत्रससंख्याक्षेत्र स्पर्शन कालांतरभावास्पबहुत्वादिभिन प्रकारेर पुरू
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy