SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ कतोनभिसंबंधाद्यस्यमतमात्मनोज्ञानारख्योगमारतस्माचार्यातरभूत-पादि यमनार्थसन्निकर्याद्यन्निय्यद्यात नदन्यदिनिवचनादितितस्पज्ञानकरगांनभवि, तुमहीतिकुतगरथगात्मलाभाभावादृष्टाहिलोकेळेतुवत्तातिरभूतस्यपरणे लेहागौरवकारिन्यादिविशेषलक्षणोपेतस्यसत: करणाभावः नचतयाज्ञान स्यस्वरूपैययापलभामहोकिंधापेक्षाभावादृष्टीहिपरशोहिवदताधिष्टिताद्य मननिपतनापेक्षस्पकरणाभावशानचतयाज्ञानेनकिचित्कटसाध्यक्रियातरंस मपेक्ष्यमस्तिचितत्यरिणामाभावाछेदनक्रियापरिशतेन हिंदेवदत्तनतक्रिया याया।साचिव्येनिपज्यमान परशुरुकरणमित्येनद्यक्तीनचतयारमाज्ञानकि यापरिणात अतिरत्वेतस्पाशत्वादिहयझानादन्यद्भवतितदहटा यथा || घटादिदव्या तयाचशानादन्यसात्मेत्यञ्जवनसंग सानयोगाइबंदृष्टत्वाई दिवदितिचेन्नतखभावाभावेसंबंधनियमापयतिरिदियमनोवत्रज्ञखभावा भावैसत्यात्मन्येवयोगोनमनसेंहियेगवेतिनियमाभावः यतसिहयोश्चदमिर्द -
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy