SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ तस्यादौ वचनं सत्वं ह्यव्यभिचारि सर्वपदार्थः॥सत्तां व्यभिचरतियदिव्यभिचरेद्वाग्वि ज्ञानगो वरातीतः स्याता गुणानुरूपादयो ज्ञानादयश्च के खचित्संति केषुचिन्न संतिक्रियांचपरिस्पेदात्मिका जीवपुलेयस्तिनेतरे वेतन व्याप्तिमती, सर्वेयांच विचाराणामस्ति त्वमू लेतेनहि निश्चितस्य वसुनउत्तरार्चिताय ज्पते अतस्तस्पा दीवचनक्रियते सतः परिणा मोपलः संख्यापदेश: सत्तोहिवसुनः संख्या तानंत परिणामोपलो संख्याताद्यन्यनमपरिमारणावधारणार्थ संख्याने दल क्षरणाउपदिश्यतेनिज्ञत्तिसेख्य स्पनिवास विप्रतिपत्तेः। क्षेत्राभिधानंनिश्वये नज्ञानसंख्यस्पार्थस्योध्वधिस्तिर्यग्निवासविप्रतिपत्तेरूद्यिन्यनमनिश्वया वैचित्रिकालविषयोपश्लेयनिश्चयार्थ थे क्षेत्राभिधानं अवस्थाविशेषस्य स्पर्शनं अवस्थाविशेवै। विचित्रत्र्यश्रचतुरस्त्रादिस्नस्पत्रि कालविषयमुप श्लेषणस्परनिकस्पचित्तक्षैत्रमेवस्पर्शनां कस्पचिद्द्रव्यमेवकम्पचिजवः प डटौ वेति एकसर्व जीवसंनिधौतन्निश्चयार्थतदुच्यते स्थितिमत्तोवधिप
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy