SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ राजवा छेई तापुत्रादिक्कत संबंधबहुत्वं देवदत्तस्यैकत्वेनविरुध्यते तद्वदरि त्वादयोनयांतिविरोधमेकत्रसपक्षासपक्षापेक्षोपलक्षितसत्वादिभेदोपचितैकधर्मव हा अथवा सपक्षासपक्षपेक्षया उपलक्षितानांस त्वादीनां भेदानामाधारेणापक्षधर्म गोकेनकुलां सर्वद्रव्यंनिरपेक्षयो कत्रवादिप्रतिवादिप्रयोगापेक्षयासंशयउक्तः इतरथाहिपक्षधर्मपि संशयः कल्पेत/एकस्पहेती: साधकदूषकत्वाविसंवादवद्वा अथैवमुपपच्या विरोधेप्रतिपादितेपिमिथ्यादर्शनाभिवेशात्तत्वेनप्रतिपद्यते यस्तैष तिसार्वलो कि कहेतुवादमाश्रित्येोच्यतेद्रहख पक्षमर्यादानक्रमे णन्यायधर्ममनपाल यत्तावादिनाभिप्रेतप्रति ज्ञार्थसिद्विमाशंसनाहेच्चनपदेशे सर्वाभिलषितार्थसिद्धिः प्रतिज्ञामात्रा देवमाज्जापदिति प्रतिषसंग दोघानिवृत्तयेोहेतुरुपदिश्यतेससाधको दुयकश्चखपक्षमाचयतिपरपक्षंदूषयति ननो साधनदूषणार्थी हेतोरन्यौ भवतः नचाननामस्तीतित्वाय नसाधक स्तेनदूयकः येनवाटू करते नसाधकभनतयोसंकरो विरोधोवाः एवंसर्वार्थख विरोध दोषमनुदति विसर्य्यत्यने कोतपक्ति येति सर्व
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy