SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ रजवा. શ્ कस्पतस्याय्य भावस्पात शाखाद्यभावे वृक्षाद्यभाववत्तदविनाभाविशेषनिराकरणादा रमलो पे सर्व लोप: स्पा देवसन्तरेचभंगाये। जयितव्याः छलमात्रमने कांत इति चेन्न छ ललक्षणाभावत् । स्यान्मतंत देवा स्तित देव नास्ति तदेव नित्यं तदेवानित्यमिति चाने का नरूपणां कुल मात्रमितितन्न कुतः छल लक्षणाभावात् छल स्पहिलक्षणमतंव चनविघातोर्थविकल्पोपप-त्याछलमिति यथा नवकं बलीयइत्यविशेषाभिहितेथे ! वक्तुरभिप्रायादर्थोत्तरकल्पनं न वास्प केवलानचत्वारइतिनवो वास्प केव इतिनव केवलः तयानेकांतवादः व्यत्तउभयगुणप्रधानभावापादितार्पितव्य रसिद्धिविशेयवल लाभप्रायितयुक्ति पय्कलार्थेनिकांतवादः संशयहेतुरिति •विशेयलक्षगणोपलचे स्वात्मतं संशयहेतुरनेकांतवादः कथमेकत्राधारेविरो अनेकस्यासंभवादागमचैवंषनृतः एकें द्रव्यमर्नतपर्यायमितिकिमागमखा स्तिवा नास्तिवानित्यं वानित्यं चेतितञ्चनकस्माद्विशेषलक्षणोपलो रिहसामान्य त्यक्षाद्विशेषाप्रत्यक्षाद्विशेषतेश्यसंशयः तद्यथा स्याणुपुरुषोचिते देशेनाति ..
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy