SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ राजवा• વેર |टः॥परमात्मनास्यादघटः॥ को वाघटस्पस्चात्मा की वापरात्माघाभिधानप्रवृतिर्लि गवात्मा यत्रतयोरवृत्तिः सपरात्मापतादिः खपरात्मो पादा नापोहन व्यवस्थापा हिवखनो वस्तु त्वयदि खस्मिन्पदाद्यात्मव्यावृत्तिविपरिशातिर्नस्यात्सवत्मिनाघट |तिव्यपदिश्येत अथपरात्मना व्यावृत्तावपिखा || गावदवरत्वे वस्यादथवानामस्थापनाद्रव्यभावेषु यो विवक्षितः सखा माइतः परा स्मातत्रविवक्षितात्मा नाघ टोने तरात्म नायदी नरात्मनापिघटः स्याद्विवक्षिता घटः नामादिव्यवहारो छेदः॥ सादथवातत्रविवक्षितघटण्दवाच्यसादृश्य. संबंधिय कस्मिंश्चिदविशेषेप रिग्टहीते प्रतिनियतोय संख्या नादिः सः खात्माइ उतरन परात्मात्तत्र प्रतिनियते नरूपेण घटोने तरेायदीत्तरात्मकः स्यादेकघटमात्र प्रसंग: सामान्याश्रयो व्यवहारो विनश्येदथवातस्मिन्नेवघट विशेये कालांतरावस्था यिनिपूर्वोत्तरकुलांत कपालाद्यवस्थाकलापः)] परात्मात्तदंतरालवत्तीखा मारते नैवघटः तत्करिणव्यपदेशदर्शनान्नेतरात्मा नायदिहिकुशूलीत कयाला द्यात्म
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy